Declension table of ?praśamita

Deva

NeuterSingularDualPlural
Nominativepraśamitam praśamite praśamitāni
Vocativepraśamita praśamite praśamitāni
Accusativepraśamitam praśamite praśamitāni
Instrumentalpraśamitena praśamitābhyām praśamitaiḥ
Dativepraśamitāya praśamitābhyām praśamitebhyaḥ
Ablativepraśamitāt praśamitābhyām praśamitebhyaḥ
Genitivepraśamitasya praśamitayoḥ praśamitānām
Locativepraśamite praśamitayoḥ praśamiteṣu

Compound praśamita -

Adverb -praśamitam -praśamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria