Declension table of ?praśamita

Deva

MasculineSingularDualPlural
Nominativepraśamitaḥ praśamitau praśamitāḥ
Vocativepraśamita praśamitau praśamitāḥ
Accusativepraśamitam praśamitau praśamitān
Instrumentalpraśamitena praśamitābhyām praśamitaiḥ praśamitebhiḥ
Dativepraśamitāya praśamitābhyām praśamitebhyaḥ
Ablativepraśamitāt praśamitābhyām praśamitebhyaḥ
Genitivepraśamitasya praśamitayoḥ praśamitānām
Locativepraśamite praśamitayoḥ praśamiteṣu

Compound praśamita -

Adverb -praśamitam -praśamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria