Declension table of ?praśamaka

Deva

NeuterSingularDualPlural
Nominativepraśamakam praśamake praśamakāni
Vocativepraśamaka praśamake praśamakāni
Accusativepraśamakam praśamake praśamakāni
Instrumentalpraśamakena praśamakābhyām praśamakaiḥ
Dativepraśamakāya praśamakābhyām praśamakebhyaḥ
Ablativepraśamakāt praśamakābhyām praśamakebhyaḥ
Genitivepraśamakasya praśamakayoḥ praśamakānām
Locativepraśamake praśamakayoḥ praśamakeṣu

Compound praśamaka -

Adverb -praśamakam -praśamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria