Declension table of ?praśamaka

Deva

MasculineSingularDualPlural
Nominativepraśamakaḥ praśamakau praśamakāḥ
Vocativepraśamaka praśamakau praśamakāḥ
Accusativepraśamakam praśamakau praśamakān
Instrumentalpraśamakena praśamakābhyām praśamakaiḥ praśamakebhiḥ
Dativepraśamakāya praśamakābhyām praśamakebhyaḥ
Ablativepraśamakāt praśamakābhyām praśamakebhyaḥ
Genitivepraśamakasya praśamakayoḥ praśamakānām
Locativepraśamake praśamakayoḥ praśamakeṣu

Compound praśamaka -

Adverb -praśamakam -praśamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria