Declension table of ?praśamāyana

Deva

NeuterSingularDualPlural
Nominativepraśamāyanam praśamāyane praśamāyanāni
Vocativepraśamāyana praśamāyane praśamāyanāni
Accusativepraśamāyanam praśamāyane praśamāyanāni
Instrumentalpraśamāyanena praśamāyanābhyām praśamāyanaiḥ
Dativepraśamāyanāya praśamāyanābhyām praśamāyanebhyaḥ
Ablativepraśamāyanāt praśamāyanābhyām praśamāyanebhyaḥ
Genitivepraśamāyanasya praśamāyanayoḥ praśamāyanānām
Locativepraśamāyane praśamāyanayoḥ praśamāyaneṣu

Compound praśamāyana -

Adverb -praśamāyanam -praśamāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria