Declension table of ?praśamaṅkara

Deva

NeuterSingularDualPlural
Nominativepraśamaṅkaram praśamaṅkare praśamaṅkarāṇi
Vocativepraśamaṅkara praśamaṅkare praśamaṅkarāṇi
Accusativepraśamaṅkaram praśamaṅkare praśamaṅkarāṇi
Instrumentalpraśamaṅkareṇa praśamaṅkarābhyām praśamaṅkaraiḥ
Dativepraśamaṅkarāya praśamaṅkarābhyām praśamaṅkarebhyaḥ
Ablativepraśamaṅkarāt praśamaṅkarābhyām praśamaṅkarebhyaḥ
Genitivepraśamaṅkarasya praśamaṅkarayoḥ praśamaṅkarāṇām
Locativepraśamaṅkare praśamaṅkarayoḥ praśamaṅkareṣu

Compound praśamaṅkara -

Adverb -praśamaṅkaram -praśamaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria