Declension table of ?praśāsya

Deva

NeuterSingularDualPlural
Nominativepraśāsyam praśāsye praśāsyāni
Vocativepraśāsya praśāsye praśāsyāni
Accusativepraśāsyam praśāsye praśāsyāni
Instrumentalpraśāsyena praśāsyābhyām praśāsyaiḥ
Dativepraśāsyāya praśāsyābhyām praśāsyebhyaḥ
Ablativepraśāsyāt praśāsyābhyām praśāsyebhyaḥ
Genitivepraśāsyasya praśāsyayoḥ praśāsyānām
Locativepraśāsye praśāsyayoḥ praśāsyeṣu

Compound praśāsya -

Adverb -praśāsyam -praśāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria