Declension table of ?praśāsitā

Deva

FeminineSingularDualPlural
Nominativepraśāsitā praśāsite praśāsitāḥ
Vocativepraśāsite praśāsite praśāsitāḥ
Accusativepraśāsitām praśāsite praśāsitāḥ
Instrumentalpraśāsitayā praśāsitābhyām praśāsitābhiḥ
Dativepraśāsitāyai praśāsitābhyām praśāsitābhyaḥ
Ablativepraśāsitāyāḥ praśāsitābhyām praśāsitābhyaḥ
Genitivepraśāsitāyāḥ praśāsitayoḥ praśāsitānām
Locativepraśāsitāyām praśāsitayoḥ praśāsitāsu

Adverb -praśāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria