Declension table of ?praśāsita

Deva

NeuterSingularDualPlural
Nominativepraśāsitam praśāsite praśāsitāni
Vocativepraśāsita praśāsite praśāsitāni
Accusativepraśāsitam praśāsite praśāsitāni
Instrumentalpraśāsitena praśāsitābhyām praśāsitaiḥ
Dativepraśāsitāya praśāsitābhyām praśāsitebhyaḥ
Ablativepraśāsitāt praśāsitābhyām praśāsitebhyaḥ
Genitivepraśāsitasya praśāsitayoḥ praśāsitānām
Locativepraśāsite praśāsitayoḥ praśāsiteṣu

Compound praśāsita -

Adverb -praśāsitam -praśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria