Declension table of ?praśāsita

Deva

MasculineSingularDualPlural
Nominativepraśāsitaḥ praśāsitau praśāsitāḥ
Vocativepraśāsita praśāsitau praśāsitāḥ
Accusativepraśāsitam praśāsitau praśāsitān
Instrumentalpraśāsitena praśāsitābhyām praśāsitaiḥ praśāsitebhiḥ
Dativepraśāsitāya praśāsitābhyām praśāsitebhyaḥ
Ablativepraśāsitāt praśāsitābhyām praśāsitebhyaḥ
Genitivepraśāsitasya praśāsitayoḥ praśāsitānām
Locativepraśāsite praśāsitayoḥ praśāsiteṣu

Compound praśāsita -

Adverb -praśāsitam -praśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria