Declension table of ?praśāsitṛ

Deva

MasculineSingularDualPlural
Nominativepraśāsitā praśāsitārau praśāsitāraḥ
Vocativepraśāsitaḥ praśāsitārau praśāsitāraḥ
Accusativepraśāsitāram praśāsitārau praśāsitṝn
Instrumentalpraśāsitrā praśāsitṛbhyām praśāsitṛbhiḥ
Dativepraśāsitre praśāsitṛbhyām praśāsitṛbhyaḥ
Ablativepraśāsituḥ praśāsitṛbhyām praśāsitṛbhyaḥ
Genitivepraśāsituḥ praśāsitroḥ praśāsitṝṇām
Locativepraśāsitari praśāsitroḥ praśāsitṛṣu

Compound praśāsitṛ -

Adverb -praśāsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria