Declension table of ?praśāntolmuka

Deva

MasculineSingularDualPlural
Nominativepraśāntolmukaḥ praśāntolmukau praśāntolmukāḥ
Vocativepraśāntolmuka praśāntolmukau praśāntolmukāḥ
Accusativepraśāntolmukam praśāntolmukau praśāntolmukān
Instrumentalpraśāntolmukena praśāntolmukābhyām praśāntolmukaiḥ praśāntolmukebhiḥ
Dativepraśāntolmukāya praśāntolmukābhyām praśāntolmukebhyaḥ
Ablativepraśāntolmukāt praśāntolmukābhyām praśāntolmukebhyaḥ
Genitivepraśāntolmukasya praśāntolmukayoḥ praśāntolmukānām
Locativepraśāntolmuke praśāntolmukayoḥ praśāntolmukeṣu

Compound praśāntolmuka -

Adverb -praśāntolmukam -praśāntolmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria