Declension table of ?praśāntidūtī

Deva

FeminineSingularDualPlural
Nominativepraśāntidūtī praśāntidūtyau praśāntidūtyaḥ
Vocativepraśāntidūti praśāntidūtyau praśāntidūtyaḥ
Accusativepraśāntidūtīm praśāntidūtyau praśāntidūtīḥ
Instrumentalpraśāntidūtyā praśāntidūtībhyām praśāntidūtībhiḥ
Dativepraśāntidūtyai praśāntidūtībhyām praśāntidūtībhyaḥ
Ablativepraśāntidūtyāḥ praśāntidūtībhyām praśāntidūtībhyaḥ
Genitivepraśāntidūtyāḥ praśāntidūtyoḥ praśāntidūtīnām
Locativepraśāntidūtyām praśāntidūtyoḥ praśāntidūtīṣu

Compound praśāntidūti - praśāntidūtī -

Adverb -praśāntidūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria