Declension table of ?praśāntavinīteśvara

Deva

MasculineSingularDualPlural
Nominativepraśāntavinīteśvaraḥ praśāntavinīteśvarau praśāntavinīteśvarāḥ
Vocativepraśāntavinīteśvara praśāntavinīteśvarau praśāntavinīteśvarāḥ
Accusativepraśāntavinīteśvaram praśāntavinīteśvarau praśāntavinīteśvarān
Instrumentalpraśāntavinīteśvareṇa praśāntavinīteśvarābhyām praśāntavinīteśvaraiḥ praśāntavinīteśvarebhiḥ
Dativepraśāntavinīteśvarāya praśāntavinīteśvarābhyām praśāntavinīteśvarebhyaḥ
Ablativepraśāntavinīteśvarāt praśāntavinīteśvarābhyām praśāntavinīteśvarebhyaḥ
Genitivepraśāntavinīteśvarasya praśāntavinīteśvarayoḥ praśāntavinīteśvarāṇām
Locativepraśāntavinīteśvare praśāntavinīteśvarayoḥ praśāntavinīteśvareṣu

Compound praśāntavinīteśvara -

Adverb -praśāntavinīteśvaram -praśāntavinīteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria