Declension table of ?praśāntamūrti

Deva

NeuterSingularDualPlural
Nominativepraśāntamūrti praśāntamūrtinī praśāntamūrtīni
Vocativepraśāntamūrti praśāntamūrtinī praśāntamūrtīni
Accusativepraśāntamūrti praśāntamūrtinī praśāntamūrtīni
Instrumentalpraśāntamūrtinā praśāntamūrtibhyām praśāntamūrtibhiḥ
Dativepraśāntamūrtine praśāntamūrtibhyām praśāntamūrtibhyaḥ
Ablativepraśāntamūrtinaḥ praśāntamūrtibhyām praśāntamūrtibhyaḥ
Genitivepraśāntamūrtinaḥ praśāntamūrtinoḥ praśāntamūrtīnām
Locativepraśāntamūrtini praśāntamūrtinoḥ praśāntamūrtiṣu

Compound praśāntamūrti -

Adverb -praśāntamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria