Declension table of ?praśāntakāmā

Deva

FeminineSingularDualPlural
Nominativepraśāntakāmā praśāntakāme praśāntakāmāḥ
Vocativepraśāntakāme praśāntakāme praśāntakāmāḥ
Accusativepraśāntakāmām praśāntakāme praśāntakāmāḥ
Instrumentalpraśāntakāmayā praśāntakāmābhyām praśāntakāmābhiḥ
Dativepraśāntakāmāyai praśāntakāmābhyām praśāntakāmābhyaḥ
Ablativepraśāntakāmāyāḥ praśāntakāmābhyām praśāntakāmābhyaḥ
Genitivepraśāntakāmāyāḥ praśāntakāmayoḥ praśāntakāmānām
Locativepraśāntakāmāyām praśāntakāmayoḥ praśāntakāmāsu

Adverb -praśāntakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria