Declension table of ?praśāntakāma

Deva

NeuterSingularDualPlural
Nominativepraśāntakāmam praśāntakāme praśāntakāmāni
Vocativepraśāntakāma praśāntakāme praśāntakāmāni
Accusativepraśāntakāmam praśāntakāme praśāntakāmāni
Instrumentalpraśāntakāmena praśāntakāmābhyām praśāntakāmaiḥ
Dativepraśāntakāmāya praśāntakāmābhyām praśāntakāmebhyaḥ
Ablativepraśāntakāmāt praśāntakāmābhyām praśāntakāmebhyaḥ
Genitivepraśāntakāmasya praśāntakāmayoḥ praśāntakāmānām
Locativepraśāntakāme praśāntakāmayoḥ praśāntakāmeṣu

Compound praśāntakāma -

Adverb -praśāntakāmam -praśāntakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria