Declension table of ?praśāntakāma

Deva

MasculineSingularDualPlural
Nominativepraśāntakāmaḥ praśāntakāmau praśāntakāmāḥ
Vocativepraśāntakāma praśāntakāmau praśāntakāmāḥ
Accusativepraśāntakāmam praśāntakāmau praśāntakāmān
Instrumentalpraśāntakāmena praśāntakāmābhyām praśāntakāmaiḥ praśāntakāmebhiḥ
Dativepraśāntakāmāya praśāntakāmābhyām praśāntakāmebhyaḥ
Ablativepraśāntakāmāt praśāntakāmābhyām praśāntakāmebhyaḥ
Genitivepraśāntakāmasya praśāntakāmayoḥ praśāntakāmānām
Locativepraśāntakāme praśāntakāmayoḥ praśāntakāmeṣu

Compound praśāntakāma -

Adverb -praśāntakāmam -praśāntakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria