Declension table of ?praśāntaka

Deva

NeuterSingularDualPlural
Nominativepraśāntakam praśāntake praśāntakāni
Vocativepraśāntaka praśāntake praśāntakāni
Accusativepraśāntakam praśāntake praśāntakāni
Instrumentalpraśāntakena praśāntakābhyām praśāntakaiḥ
Dativepraśāntakāya praśāntakābhyām praśāntakebhyaḥ
Ablativepraśāntakāt praśāntakābhyām praśāntakebhyaḥ
Genitivepraśāntakasya praśāntakayoḥ praśāntakānām
Locativepraśāntake praśāntakayoḥ praśāntakeṣu

Compound praśāntaka -

Adverb -praśāntakam -praśāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria