Declension table of ?praśāntaka

Deva

MasculineSingularDualPlural
Nominativepraśāntakaḥ praśāntakau praśāntakāḥ
Vocativepraśāntaka praśāntakau praśāntakāḥ
Accusativepraśāntakam praśāntakau praśāntakān
Instrumentalpraśāntakena praśāntakābhyām praśāntakaiḥ praśāntakebhiḥ
Dativepraśāntakāya praśāntakābhyām praśāntakebhyaḥ
Ablativepraśāntakāt praśāntakābhyām praśāntakebhyaḥ
Genitivepraśāntakasya praśāntakayoḥ praśāntakānām
Locativepraśāntake praśāntakayoḥ praśāntakeṣu

Compound praśāntaka -

Adverb -praśāntakam -praśāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria