Declension table of ?praśāntaceṣṭā

Deva

FeminineSingularDualPlural
Nominativepraśāntaceṣṭā praśāntaceṣṭe praśāntaceṣṭāḥ
Vocativepraśāntaceṣṭe praśāntaceṣṭe praśāntaceṣṭāḥ
Accusativepraśāntaceṣṭām praśāntaceṣṭe praśāntaceṣṭāḥ
Instrumentalpraśāntaceṣṭayā praśāntaceṣṭābhyām praśāntaceṣṭābhiḥ
Dativepraśāntaceṣṭāyai praśāntaceṣṭābhyām praśāntaceṣṭābhyaḥ
Ablativepraśāntaceṣṭāyāḥ praśāntaceṣṭābhyām praśāntaceṣṭābhyaḥ
Genitivepraśāntaceṣṭāyāḥ praśāntaceṣṭayoḥ praśāntaceṣṭānām
Locativepraśāntaceṣṭāyām praśāntaceṣṭayoḥ praśāntaceṣṭāsu

Adverb -praśāntaceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria