Declension table of ?praśāntabhūmipāla

Deva

MasculineSingularDualPlural
Nominativepraśāntabhūmipālaḥ praśāntabhūmipālau praśāntabhūmipālāḥ
Vocativepraśāntabhūmipāla praśāntabhūmipālau praśāntabhūmipālāḥ
Accusativepraśāntabhūmipālam praśāntabhūmipālau praśāntabhūmipālān
Instrumentalpraśāntabhūmipālena praśāntabhūmipālābhyām praśāntabhūmipālaiḥ praśāntabhūmipālebhiḥ
Dativepraśāntabhūmipālāya praśāntabhūmipālābhyām praśāntabhūmipālebhyaḥ
Ablativepraśāntabhūmipālāt praśāntabhūmipālābhyām praśāntabhūmipālebhyaḥ
Genitivepraśāntabhūmipālasya praśāntabhūmipālayoḥ praśāntabhūmipālānām
Locativepraśāntabhūmipāle praśāntabhūmipālayoḥ praśāntabhūmipāleṣu

Compound praśāntabhūmipāla -

Adverb -praśāntabhūmipālam -praśāntabhūmipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria