Declension table of ?praśāntabādhā

Deva

FeminineSingularDualPlural
Nominativepraśāntabādhā praśāntabādhe praśāntabādhāḥ
Vocativepraśāntabādhe praśāntabādhe praśāntabādhāḥ
Accusativepraśāntabādhām praśāntabādhe praśāntabādhāḥ
Instrumentalpraśāntabādhayā praśāntabādhābhyām praśāntabādhābhiḥ
Dativepraśāntabādhāyai praśāntabādhābhyām praśāntabādhābhyaḥ
Ablativepraśāntabādhāyāḥ praśāntabādhābhyām praśāntabādhābhyaḥ
Genitivepraśāntabādhāyāḥ praśāntabādhayoḥ praśāntabādhānām
Locativepraśāntabādhāyām praśāntabādhayoḥ praśāntabādhāsu

Adverb -praśāntabādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria