Declension table of ?praśāntabādha

Deva

NeuterSingularDualPlural
Nominativepraśāntabādham praśāntabādhe praśāntabādhāni
Vocativepraśāntabādha praśāntabādhe praśāntabādhāni
Accusativepraśāntabādham praśāntabādhe praśāntabādhāni
Instrumentalpraśāntabādhena praśāntabādhābhyām praśāntabādhaiḥ
Dativepraśāntabādhāya praśāntabādhābhyām praśāntabādhebhyaḥ
Ablativepraśāntabādhāt praśāntabādhābhyām praśāntabādhebhyaḥ
Genitivepraśāntabādhasya praśāntabādhayoḥ praśāntabādhānām
Locativepraśāntabādhe praśāntabādhayoḥ praśāntabādheṣu

Compound praśāntabādha -

Adverb -praśāntabādham -praśāntabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria