Declension table of ?praśāntātman

Deva

NeuterSingularDualPlural
Nominativepraśāntātma praśāntātmanī praśāntātmāni
Vocativepraśāntātman praśāntātma praśāntātmanī praśāntātmāni
Accusativepraśāntātma praśāntātmanī praśāntātmāni
Instrumentalpraśāntātmanā praśāntātmabhyām praśāntātmabhiḥ
Dativepraśāntātmane praśāntātmabhyām praśāntātmabhyaḥ
Ablativepraśāntātmanaḥ praśāntātmabhyām praśāntātmabhyaḥ
Genitivepraśāntātmanaḥ praśāntātmanoḥ praśāntātmanām
Locativepraśāntātmani praśāntātmanoḥ praśāntātmasu

Compound praśāntātma -

Adverb -praśāntātma -praśāntātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria