Declension table of ?praśāntā

Deva

FeminineSingularDualPlural
Nominativepraśāntā praśānte praśāntāḥ
Vocativepraśānte praśānte praśāntāḥ
Accusativepraśāntām praśānte praśāntāḥ
Instrumentalpraśāntayā praśāntābhyām praśāntābhiḥ
Dativepraśāntāyai praśāntābhyām praśāntābhyaḥ
Ablativepraśāntāyāḥ praśāntābhyām praśāntābhyaḥ
Genitivepraśāntāyāḥ praśāntayoḥ praśāntānām
Locativepraśāntāyām praśāntayoḥ praśāntāsu

Adverb -praśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria