Declension table of ?praśāmitā

Deva

FeminineSingularDualPlural
Nominativepraśāmitā praśāmite praśāmitāḥ
Vocativepraśāmite praśāmite praśāmitāḥ
Accusativepraśāmitām praśāmite praśāmitāḥ
Instrumentalpraśāmitayā praśāmitābhyām praśāmitābhiḥ
Dativepraśāmitāyai praśāmitābhyām praśāmitābhyaḥ
Ablativepraśāmitāyāḥ praśāmitābhyām praśāmitābhyaḥ
Genitivepraśāmitāyāḥ praśāmitayoḥ praśāmitānām
Locativepraśāmitāyām praśāmitayoḥ praśāmitāsu

Adverb -praśāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria