Declension table of ?praśākhavat

Deva

NeuterSingularDualPlural
Nominativepraśākhavat praśākhavantī praśākhavatī praśākhavanti
Vocativepraśākhavat praśākhavantī praśākhavatī praśākhavanti
Accusativepraśākhavat praśākhavantī praśākhavatī praśākhavanti
Instrumentalpraśākhavatā praśākhavadbhyām praśākhavadbhiḥ
Dativepraśākhavate praśākhavadbhyām praśākhavadbhyaḥ
Ablativepraśākhavataḥ praśākhavadbhyām praśākhavadbhyaḥ
Genitivepraśākhavataḥ praśākhavatoḥ praśākhavatām
Locativepraśākhavati praśākhavatoḥ praśākhavatsu

Adverb -praśākhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria