Declension table of ?praśākhavat

Deva

MasculineSingularDualPlural
Nominativepraśākhavān praśākhavantau praśākhavantaḥ
Vocativepraśākhavan praśākhavantau praśākhavantaḥ
Accusativepraśākhavantam praśākhavantau praśākhavataḥ
Instrumentalpraśākhavatā praśākhavadbhyām praśākhavadbhiḥ
Dativepraśākhavate praśākhavadbhyām praśākhavadbhyaḥ
Ablativepraśākhavataḥ praśākhavadbhyām praśākhavadbhyaḥ
Genitivepraśākhavataḥ praśākhavatoḥ praśākhavatām
Locativepraśākhavati praśākhavatoḥ praśākhavatsu

Compound praśākhavat -

Adverb -praśākhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria