Declension table of ?praśaṭhatā

Deva

FeminineSingularDualPlural
Nominativepraśaṭhatā praśaṭhate praśaṭhatāḥ
Vocativepraśaṭhate praśaṭhate praśaṭhatāḥ
Accusativepraśaṭhatām praśaṭhate praśaṭhatāḥ
Instrumentalpraśaṭhatayā praśaṭhatābhyām praśaṭhatābhiḥ
Dativepraśaṭhatāyai praśaṭhatābhyām praśaṭhatābhyaḥ
Ablativepraśaṭhatāyāḥ praśaṭhatābhyām praśaṭhatābhyaḥ
Genitivepraśaṭhatāyāḥ praśaṭhatayoḥ praśaṭhatānām
Locativepraśaṭhatāyām praśaṭhatayoḥ praśaṭhatāsu

Adverb -praśaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria