Declension table of ?praśaṭhā

Deva

FeminineSingularDualPlural
Nominativepraśaṭhā praśaṭhe praśaṭhāḥ
Vocativepraśaṭhe praśaṭhe praśaṭhāḥ
Accusativepraśaṭhām praśaṭhe praśaṭhāḥ
Instrumentalpraśaṭhayā praśaṭhābhyām praśaṭhābhiḥ
Dativepraśaṭhāyai praśaṭhābhyām praśaṭhābhyaḥ
Ablativepraśaṭhāyāḥ praśaṭhābhyām praśaṭhābhyaḥ
Genitivepraśaṭhāyāḥ praśaṭhayoḥ praśaṭhānām
Locativepraśaṭhāyām praśaṭhayoḥ praśaṭhāsu

Adverb -praśaṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria