Declension table of ?praśaṃsya

Deva

NeuterSingularDualPlural
Nominativepraśaṃsyam praśaṃsye praśaṃsyāni
Vocativepraśaṃsya praśaṃsye praśaṃsyāni
Accusativepraśaṃsyam praśaṃsye praśaṃsyāni
Instrumentalpraśaṃsyena praśaṃsyābhyām praśaṃsyaiḥ
Dativepraśaṃsyāya praśaṃsyābhyām praśaṃsyebhyaḥ
Ablativepraśaṃsyāt praśaṃsyābhyām praśaṃsyebhyaḥ
Genitivepraśaṃsyasya praśaṃsyayoḥ praśaṃsyānām
Locativepraśaṃsye praśaṃsyayoḥ praśaṃsyeṣu

Compound praśaṃsya -

Adverb -praśaṃsyam -praśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria