Declension table of ?praśaṃsya

Deva

MasculineSingularDualPlural
Nominativepraśaṃsyaḥ praśaṃsyau praśaṃsyāḥ
Vocativepraśaṃsya praśaṃsyau praśaṃsyāḥ
Accusativepraśaṃsyam praśaṃsyau praśaṃsyān
Instrumentalpraśaṃsyena praśaṃsyābhyām praśaṃsyaiḥ praśaṃsyebhiḥ
Dativepraśaṃsyāya praśaṃsyābhyām praśaṃsyebhyaḥ
Ablativepraśaṃsyāt praśaṃsyābhyām praśaṃsyebhyaḥ
Genitivepraśaṃsyasya praśaṃsyayoḥ praśaṃsyānām
Locativepraśaṃsye praśaṃsyayoḥ praśaṃsyeṣu

Compound praśaṃsya -

Adverb -praśaṃsyam -praśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria