Declension table of ?praśaṃstavya

Deva

NeuterSingularDualPlural
Nominativepraśaṃstavyam praśaṃstavye praśaṃstavyāni
Vocativepraśaṃstavya praśaṃstavye praśaṃstavyāni
Accusativepraśaṃstavyam praśaṃstavye praśaṃstavyāni
Instrumentalpraśaṃstavyena praśaṃstavyābhyām praśaṃstavyaiḥ
Dativepraśaṃstavyāya praśaṃstavyābhyām praśaṃstavyebhyaḥ
Ablativepraśaṃstavyāt praśaṃstavyābhyām praśaṃstavyebhyaḥ
Genitivepraśaṃstavyasya praśaṃstavyayoḥ praśaṃstavyānām
Locativepraśaṃstavye praśaṃstavyayoḥ praśaṃstavyeṣu

Compound praśaṃstavya -

Adverb -praśaṃstavyam -praśaṃstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria