Declension table of ?praśaṃstavya

Deva

MasculineSingularDualPlural
Nominativepraśaṃstavyaḥ praśaṃstavyau praśaṃstavyāḥ
Vocativepraśaṃstavya praśaṃstavyau praśaṃstavyāḥ
Accusativepraśaṃstavyam praśaṃstavyau praśaṃstavyān
Instrumentalpraśaṃstavyena praśaṃstavyābhyām praśaṃstavyaiḥ praśaṃstavyebhiḥ
Dativepraśaṃstavyāya praśaṃstavyābhyām praśaṃstavyebhyaḥ
Ablativepraśaṃstavyāt praśaṃstavyābhyām praśaṃstavyebhyaḥ
Genitivepraśaṃstavyasya praśaṃstavyayoḥ praśaṃstavyānām
Locativepraśaṃstavye praśaṃstavyayoḥ praśaṃstavyeṣu

Compound praśaṃstavya -

Adverb -praśaṃstavyam -praśaṃstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria