Declension table of ?praśaṃsitavyā

Deva

FeminineSingularDualPlural
Nominativepraśaṃsitavyā praśaṃsitavye praśaṃsitavyāḥ
Vocativepraśaṃsitavye praśaṃsitavye praśaṃsitavyāḥ
Accusativepraśaṃsitavyām praśaṃsitavye praśaṃsitavyāḥ
Instrumentalpraśaṃsitavyayā praśaṃsitavyābhyām praśaṃsitavyābhiḥ
Dativepraśaṃsitavyāyai praśaṃsitavyābhyām praśaṃsitavyābhyaḥ
Ablativepraśaṃsitavyāyāḥ praśaṃsitavyābhyām praśaṃsitavyābhyaḥ
Genitivepraśaṃsitavyāyāḥ praśaṃsitavyayoḥ praśaṃsitavyānām
Locativepraśaṃsitavyāyām praśaṃsitavyayoḥ praśaṃsitavyāsu

Adverb -praśaṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria