Declension table of ?praśaṃsitavya

Deva

NeuterSingularDualPlural
Nominativepraśaṃsitavyam praśaṃsitavye praśaṃsitavyāni
Vocativepraśaṃsitavya praśaṃsitavye praśaṃsitavyāni
Accusativepraśaṃsitavyam praśaṃsitavye praśaṃsitavyāni
Instrumentalpraśaṃsitavyena praśaṃsitavyābhyām praśaṃsitavyaiḥ
Dativepraśaṃsitavyāya praśaṃsitavyābhyām praśaṃsitavyebhyaḥ
Ablativepraśaṃsitavyāt praśaṃsitavyābhyām praśaṃsitavyebhyaḥ
Genitivepraśaṃsitavyasya praśaṃsitavyayoḥ praśaṃsitavyānām
Locativepraśaṃsitavye praśaṃsitavyayoḥ praśaṃsitavyeṣu

Compound praśaṃsitavya -

Adverb -praśaṃsitavyam -praśaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria