Declension table of ?praśaṃsitā

Deva

FeminineSingularDualPlural
Nominativepraśaṃsitā praśaṃsite praśaṃsitāḥ
Vocativepraśaṃsite praśaṃsite praśaṃsitāḥ
Accusativepraśaṃsitām praśaṃsite praśaṃsitāḥ
Instrumentalpraśaṃsitayā praśaṃsitābhyām praśaṃsitābhiḥ
Dativepraśaṃsitāyai praśaṃsitābhyām praśaṃsitābhyaḥ
Ablativepraśaṃsitāyāḥ praśaṃsitābhyām praśaṃsitābhyaḥ
Genitivepraśaṃsitāyāḥ praśaṃsitayoḥ praśaṃsitānām
Locativepraśaṃsitāyām praśaṃsitayoḥ praśaṃsitāsu

Adverb -praśaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria