Declension table of ?praśaṃsita

Deva

MasculineSingularDualPlural
Nominativepraśaṃsitaḥ praśaṃsitau praśaṃsitāḥ
Vocativepraśaṃsita praśaṃsitau praśaṃsitāḥ
Accusativepraśaṃsitam praśaṃsitau praśaṃsitān
Instrumentalpraśaṃsitena praśaṃsitābhyām praśaṃsitaiḥ praśaṃsitebhiḥ
Dativepraśaṃsitāya praśaṃsitābhyām praśaṃsitebhyaḥ
Ablativepraśaṃsitāt praśaṃsitābhyām praśaṃsitebhyaḥ
Genitivepraśaṃsitasya praśaṃsitayoḥ praśaṃsitānām
Locativepraśaṃsite praśaṃsitayoḥ praśaṃsiteṣu

Compound praśaṃsita -

Adverb -praśaṃsitam -praśaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria