Declension table of ?praśaṃsin

Deva

NeuterSingularDualPlural
Nominativepraśaṃsi praśaṃsinī praśaṃsīni
Vocativepraśaṃsin praśaṃsi praśaṃsinī praśaṃsīni
Accusativepraśaṃsi praśaṃsinī praśaṃsīni
Instrumentalpraśaṃsinā praśaṃsibhyām praśaṃsibhiḥ
Dativepraśaṃsine praśaṃsibhyām praśaṃsibhyaḥ
Ablativepraśaṃsinaḥ praśaṃsibhyām praśaṃsibhyaḥ
Genitivepraśaṃsinaḥ praśaṃsinoḥ praśaṃsinām
Locativepraśaṃsini praśaṃsinoḥ praśaṃsiṣu

Compound praśaṃsi -

Adverb -praśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria