Declension table of ?praśaṃsana

Deva

NeuterSingularDualPlural
Nominativepraśaṃsanam praśaṃsane praśaṃsanāni
Vocativepraśaṃsana praśaṃsane praśaṃsanāni
Accusativepraśaṃsanam praśaṃsane praśaṃsanāni
Instrumentalpraśaṃsanena praśaṃsanābhyām praśaṃsanaiḥ
Dativepraśaṃsanāya praśaṃsanābhyām praśaṃsanebhyaḥ
Ablativepraśaṃsanāt praśaṃsanābhyām praśaṃsanebhyaḥ
Genitivepraśaṃsanasya praśaṃsanayoḥ praśaṃsanānām
Locativepraśaṃsane praśaṃsanayoḥ praśaṃsaneṣu

Compound praśaṃsana -

Adverb -praśaṃsanam -praśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria