Declension table of ?praśaṃsakā

Deva

FeminineSingularDualPlural
Nominativepraśaṃsakā praśaṃsake praśaṃsakāḥ
Vocativepraśaṃsake praśaṃsake praśaṃsakāḥ
Accusativepraśaṃsakām praśaṃsake praśaṃsakāḥ
Instrumentalpraśaṃsakayā praśaṃsakābhyām praśaṃsakābhiḥ
Dativepraśaṃsakāyai praśaṃsakābhyām praśaṃsakābhyaḥ
Ablativepraśaṃsakāyāḥ praśaṃsakābhyām praśaṃsakābhyaḥ
Genitivepraśaṃsakāyāḥ praśaṃsakayoḥ praśaṃsakānām
Locativepraśaṃsakāyām praśaṃsakayoḥ praśaṃsakāsu

Adverb -praśaṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria