Declension table of ?praśaṃsāvali

Deva

FeminineSingularDualPlural
Nominativepraśaṃsāvaliḥ praśaṃsāvalī praśaṃsāvalayaḥ
Vocativepraśaṃsāvale praśaṃsāvalī praśaṃsāvalayaḥ
Accusativepraśaṃsāvalim praśaṃsāvalī praśaṃsāvalīḥ
Instrumentalpraśaṃsāvalyā praśaṃsāvalibhyām praśaṃsāvalibhiḥ
Dativepraśaṃsāvalyai praśaṃsāvalaye praśaṃsāvalibhyām praśaṃsāvalibhyaḥ
Ablativepraśaṃsāvalyāḥ praśaṃsāvaleḥ praśaṃsāvalibhyām praśaṃsāvalibhyaḥ
Genitivepraśaṃsāvalyāḥ praśaṃsāvaleḥ praśaṃsāvalyoḥ praśaṃsāvalīnām
Locativepraśaṃsāvalyām praśaṃsāvalau praśaṃsāvalyoḥ praśaṃsāvaliṣu

Compound praśaṃsāvali -

Adverb -praśaṃsāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria