Declension table of ?praśaṃsāmukharānana

Deva

NeuterSingularDualPlural
Nominativepraśaṃsāmukharānanam praśaṃsāmukharānane praśaṃsāmukharānanāni
Vocativepraśaṃsāmukharānana praśaṃsāmukharānane praśaṃsāmukharānanāni
Accusativepraśaṃsāmukharānanam praśaṃsāmukharānane praśaṃsāmukharānanāni
Instrumentalpraśaṃsāmukharānanena praśaṃsāmukharānanābhyām praśaṃsāmukharānanaiḥ
Dativepraśaṃsāmukharānanāya praśaṃsāmukharānanābhyām praśaṃsāmukharānanebhyaḥ
Ablativepraśaṃsāmukharānanāt praśaṃsāmukharānanābhyām praśaṃsāmukharānanebhyaḥ
Genitivepraśaṃsāmukharānanasya praśaṃsāmukharānanayoḥ praśaṃsāmukharānanānām
Locativepraśaṃsāmukharānane praśaṃsāmukharānanayoḥ praśaṃsāmukharānaneṣu

Compound praśaṃsāmukharānana -

Adverb -praśaṃsāmukharānanam -praśaṃsāmukharānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria