Declension table of ?praśaṃsāmukhara

Deva

NeuterSingularDualPlural
Nominativepraśaṃsāmukharam praśaṃsāmukhare praśaṃsāmukharāṇi
Vocativepraśaṃsāmukhara praśaṃsāmukhare praśaṃsāmukharāṇi
Accusativepraśaṃsāmukharam praśaṃsāmukhare praśaṃsāmukharāṇi
Instrumentalpraśaṃsāmukhareṇa praśaṃsāmukharābhyām praśaṃsāmukharaiḥ
Dativepraśaṃsāmukharāya praśaṃsāmukharābhyām praśaṃsāmukharebhyaḥ
Ablativepraśaṃsāmukharāt praśaṃsāmukharābhyām praśaṃsāmukharebhyaḥ
Genitivepraśaṃsāmukharasya praśaṃsāmukharayoḥ praśaṃsāmukharāṇām
Locativepraśaṃsāmukhare praśaṃsāmukharayoḥ praśaṃsāmukhareṣu

Compound praśaṃsāmukhara -

Adverb -praśaṃsāmukharam -praśaṃsāmukharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria