Declension table of ?praśaṃsāmukhara

Deva

MasculineSingularDualPlural
Nominativepraśaṃsāmukharaḥ praśaṃsāmukharau praśaṃsāmukharāḥ
Vocativepraśaṃsāmukhara praśaṃsāmukharau praśaṃsāmukharāḥ
Accusativepraśaṃsāmukharam praśaṃsāmukharau praśaṃsāmukharān
Instrumentalpraśaṃsāmukhareṇa praśaṃsāmukharābhyām praśaṃsāmukharaiḥ praśaṃsāmukharebhiḥ
Dativepraśaṃsāmukharāya praśaṃsāmukharābhyām praśaṃsāmukharebhyaḥ
Ablativepraśaṃsāmukharāt praśaṃsāmukharābhyām praśaṃsāmukharebhyaḥ
Genitivepraśaṃsāmukharasya praśaṃsāmukharayoḥ praśaṃsāmukharāṇām
Locativepraśaṃsāmukhare praśaṃsāmukharayoḥ praśaṃsāmukhareṣu

Compound praśaṃsāmukhara -

Adverb -praśaṃsāmukharam -praśaṃsāmukharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria