Declension table of ?praśaṃsālāpa

Deva

MasculineSingularDualPlural
Nominativepraśaṃsālāpaḥ praśaṃsālāpau praśaṃsālāpāḥ
Vocativepraśaṃsālāpa praśaṃsālāpau praśaṃsālāpāḥ
Accusativepraśaṃsālāpam praśaṃsālāpau praśaṃsālāpān
Instrumentalpraśaṃsālāpena praśaṃsālāpābhyām praśaṃsālāpaiḥ praśaṃsālāpebhiḥ
Dativepraśaṃsālāpāya praśaṃsālāpābhyām praśaṃsālāpebhyaḥ
Ablativepraśaṃsālāpāt praśaṃsālāpābhyām praśaṃsālāpebhyaḥ
Genitivepraśaṃsālāpasya praśaṃsālāpayoḥ praśaṃsālāpānām
Locativepraśaṃsālāpe praśaṃsālāpayoḥ praśaṃsālāpeṣu

Compound praśaṃsālāpa -

Adverb -praśaṃsālāpam -praśaṃsālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria