Declension table of ?prayuvana

Deva

NeuterSingularDualPlural
Nominativeprayuvanam prayuvane prayuvanāni
Vocativeprayuvana prayuvane prayuvanāni
Accusativeprayuvanam prayuvane prayuvanāni
Instrumentalprayuvanena prayuvanābhyām prayuvanaiḥ
Dativeprayuvanāya prayuvanābhyām prayuvanebhyaḥ
Ablativeprayuvanāt prayuvanābhyām prayuvanebhyaḥ
Genitiveprayuvanasya prayuvanayoḥ prayuvanānām
Locativeprayuvane prayuvanayoḥ prayuvaneṣu

Compound prayuvana -

Adverb -prayuvanam -prayuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria