Declension table of ?prayutsu

Deva

MasculineSingularDualPlural
Nominativeprayutsuḥ prayutsū prayutsavaḥ
Vocativeprayutso prayutsū prayutsavaḥ
Accusativeprayutsum prayutsū prayutsūn
Instrumentalprayutsunā prayutsubhyām prayutsubhiḥ
Dativeprayutsave prayutsubhyām prayutsubhyaḥ
Ablativeprayutsoḥ prayutsubhyām prayutsubhyaḥ
Genitiveprayutsoḥ prayutsvoḥ prayutsūnām
Locativeprayutsau prayutsvoḥ prayutsuṣu

Compound prayutsu -

Adverb -prayutsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria