Declension table of prayuta

Deva

NeuterSingularDualPlural
Nominativeprayutam prayute prayutāni
Vocativeprayuta prayute prayutāni
Accusativeprayutam prayute prayutāni
Instrumentalprayutena prayutābhyām prayutaiḥ
Dativeprayutāya prayutābhyām prayutebhyaḥ
Ablativeprayutāt prayutābhyām prayutebhyaḥ
Genitiveprayutasya prayutayoḥ prayutānām
Locativeprayute prayutayoḥ prayuteṣu

Compound prayuta -

Adverb -prayutam -prayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria